Sanskrit Segmenter Summary


Input: हृदयविहीनो धूर्तः सङ्ग्रहरहितः स वञ्चको वैद्यः वक्ति न दोषान् दोषी चरकश् चरकं न जानाति
Chunks: hṛdayavihīnaḥ dhūrtaḥ saṅgraharahitaḥ sa vañcakaḥ vaidyaḥ vakti na doṣān doṣī carakaḥ carakam na jānāti
SH SelectionUoH Analysis

hdayavihīna dhūrta sagraharahita sa vañcaka vaidya vakti na doān doī caraka carakam na jānāti 
hṛdaya
vihīnaḥ
dhūrtaḥ
saṅgraha
rahitaḥ
sa
vañcakaḥ
vaidyaḥ
vakti
na
doṣān
doṣī
carakaḥ
carakam
na
jānāti



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria